Original

संजय उवाच ।ततः प्रभाते विमले सूर्यस्योदयनं प्रति ।वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ २ ॥

Segmented

संजय उवाच ततः प्रभाते विमले सूर्यस्य उदयनम् प्रति वाद्यमानासु भेरीषु मृदङ्गेषु आनकेषु च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
वाद्यमानासु वादय् pos=va,g=f,c=7,n=p,f=part
भेरीषु भेरी pos=n,g=f,c=7,n=p
मृदङ्गेषु मृदङ्ग pos=n,g=m,c=7,n=p
आनकेषु आनक pos=n,g=m,c=7,n=p
pos=i