Original

तत्र भारत भीमेन पीडितास्तावकाः शरैः ।रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ १९ ॥

Segmented

तत्र भारत भीमेन पीडिताः तावकाः शरैः रुधिर-ओघ-परिक्लिन्नाः पर-लोकम् ययुः तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिक्लिन्नाः परिक्लिद् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
तदा तदा pos=i