Original

तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः ।जघनं पालयामासुस्तव सैन्यस्य भारत ॥ १५ ॥

Segmented

तथा इतरे महा-इष्वासाः सुशर्म-प्रमुखाः नृपाः जघनम् पालयामासुः ते सैन्यस्य भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
इतरे इतर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सुशर्म सुशर्मन् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
जघनम् जघन pos=n,g=n,c=2,n=s
पालयामासुः पालय् pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s