Original

काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ १४ ॥

Segmented

काम्बोज-राजः बलवान् ततस् पश्चात् सुदक्षिणः मागधः च जयत्सेनः सौबलः च बृहद्बलः

Analysis

Word Lemma Parse
काम्बोज काम्बोज pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
पश्चात् पश्चात् pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s