Original

भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ १३ ॥

Segmented

भगदत्तः ततस् पश्चाद् गज-अनीकेन संवृतः कृपः च कृतवर्मा च भगदत्तम् अनुव्रतौ

Analysis

Word Lemma Parse
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पश्चाद् पश्चात् pos=i
गज गज pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
अनुव्रतौ अनुव्रत pos=a,g=m,c=1,n=d