Original

पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः ।ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः ॥ १२ ॥

Segmented

पुत्रैः ते दुराधर्षै रक्षितः सु महा-बलैः ततो द्रोणो महा-इष्वासः पुत्रः च अस्य महा-रथः

Analysis

Word Lemma Parse
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
दुराधर्षै दुराधर्ष pos=a,g=m,c=3,n=p
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s