Original

तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् ।अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ ११ ॥

Segmented

तथा एव कुरवो राजन् भीष्मम् कृत्वा महा-बलम् अग्रतः सर्व-सैन्यानाम् प्रययुः पाण्डवान् प्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i