Original

अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु ॥ ९९ ॥

Segmented

अहम् अन्यान् महा-इष्वासान् वारयिष्यामि सायकैः शिखण्डी अपि युधाम् श्रेष्ठो भीष्मम् एव अभियास्यतु

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
वारयिष्यामि वारय् pos=v,p=1,n=s,l=lrt
सायकैः सायक pos=n,g=m,c=3,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभियास्यतु अभिया pos=v,p=3,n=s,l=lrt