Original

अर्जुन उवाच ।शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥ ९७ ॥

Segmented

अर्जुन उवाच शिखण्डी निधनम् कृष्ण भीष्मस्य भविता ध्रुवम् दृष्ट्वा एव हि सदा भीष्मः पाञ्चाल्यम् विनिवर्तते

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
हि हि pos=i
सदा सदा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
विनिवर्तते विनिवृत् pos=v,p=3,n=s,l=lat