Original

जहि भीष्मं महाबाहो शृणु चेदं वचो मम ।यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥ ९४ ॥

Segmented

जहि भीष्मम् महा-बाहो शृणु च इदम् वचो मम यथा उवाच पुरा शक्रम् महा-बुद्धिः बृहस्पतिः

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s