Original

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम् ॥ ९३ ॥

Segmented

न हि भीष्मम् दुराधर्षम् व्यात्त-आननम् इव अन्तकम् त्वद् अन्यः शक्नुयात् हन्तोः अपि वज्रधरः स्वयम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin
हन्तोः हन् pos=vi
अपि अपि pos=i
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i