Original

दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते ।हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा ॥ ९२ ॥

Segmented

दिष्टम् एतत् पुरा देवैः भविष्यति अवशस्य ते हन्ता भीष्मस्य पूर्व-इन्द्रः इति तत् न तद् अन्यथा

Analysis

Word Lemma Parse
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
देवैः देव pos=n,g=m,c=3,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
अवशस्य अवश pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पूर्व पूर्व pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i