Original

पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम् ।नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥ ९१ ॥

Segmented

पातय एनम् रथात् पार्थ वज्र-आहतम् इव द्रुमम् न अहत्वा युधि गाङ्गेयम् विजयः ते भविष्यति

Analysis

Word Lemma Parse
पातय पातय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
वज्र वज्र pos=n,comp=y
आहतम् आहन् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
pos=i
अहत्वा अहत्वा pos=i
युधि युध् pos=n,g=f,c=7,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
विजयः विजय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt