Original

न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥ ९ ॥

Segmented

न्यविशत् कुरुभिः सार्धम् हृष्ट-रूपैः समन्ततः ततो रात्रिः समभवत् सर्व-भूत-प्रमोहिन्

Analysis

Word Lemma Parse
न्यविशत् निविश् pos=v,p=3,n=s,l=lan
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
हृष्ट हृष् pos=va,comp=y,f=part
रूपैः रूप pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
ततो ततस् pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
प्रमोहिन् प्रमोहिन् pos=a,g=f,c=1,n=s