Original

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥ ८८ ॥

Segmented

न अहम् तातः ते पितुः तातः ऽस्मि तव भारत इति माम् अब्रवीद् बाल्ये यः स वध्यः कथम् मया

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तातः तात pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तातः तात pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बाल्ये बाल्य pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
कथम् कथम् pos=i
मया मद् pos=n,g=,c=3,n=s