Original

यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज ।तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥ ८७ ॥

Segmented

यस्य अहम् अधिरुह्य अङ्कम् बालः किल गदाग्रज तात इति अवोचम् पितरम् पितुः पाण्डोः महात्मनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अधिरुह्य अधिरुह् pos=vi
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
बालः बाल pos=n,g=m,c=1,n=s
किल किल pos=i
गदाग्रज गदाग्रज pos=n,g=m,c=8,n=s
तात तात pos=n,g=m,c=8,n=s
इति इति pos=i
अवोचम् वच् pos=v,p=1,n=s,l=lun
पितरम् पितृ pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s