Original

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते ।अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ॥ ८४ ॥

Segmented

तथा उक्ते गाङ्गेये पर-लोकाय दीक्षिते अर्जुनो दुःख-संतप्तः स व्रीडम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
दीक्षिते दीक्षय् pos=va,g=m,c=7,n=s,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan