Original

संजय उवाच ।तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति ।अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥ ८३ ॥

Segmented

संजय उवाच ते अनुज्ञाताः ततस् पार्था जग्मुः स्व-शिबिरम् प्रति अभिवाद्य महात्मानम् भीष्मम् कुरु-पितामहम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
पार्था पार्थ pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
अभिवाद्य अभिवादय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s