Original

एष तस्मात्पुरोधाय कंचिदन्यं ममाग्रतः ।मां पातयतु बीभत्सुरेवं ते विजयो भवेत् ॥ ८१ ॥

Segmented

एष तस्मात् पुरोधाय कंचिद् अन्यम् मे अग्रतस् माम् पातयतु बीभत्सुः एवम् ते विजयो भवेत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
पुरोधाय पुरोधा pos=vi
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
माम् मद् pos=n,g=,c=2,n=s
पातयतु पातय् pos=v,p=3,n=s,l=lot
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
विजयो विजय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin