Original

न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम् ।ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनंजयात् ॥ ८० ॥

Segmented

न तम् पश्यामि लोकेषु यो माम् हन्यात् समुद्यतम् ऋते कृष्णात् महाभागात् पाण्डवाद् वा धनंजयात्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
समुद्यतम् समुद्यम् pos=va,g=m,c=2,n=s,f=part
ऋते ऋते pos=i
कृष्णात् कृष्ण pos=n,g=m,c=5,n=s
महाभागात् महाभाग pos=a,g=m,c=5,n=s
पाण्डवाद् पाण्डव pos=n,g=m,c=5,n=s
वा वा pos=i
धनंजयात् धनंजय pos=n,g=m,c=5,n=s