Original

भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः ।पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥ ८ ॥

Segmented

भीष्मो ऽपि समरे जित्वा पाण्डवान् सह सृञ्जयैः पूजय् ते सुतैः वन्द् च भारत

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
जित्वा जि pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
पूजय् पूजय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
वन्द् वन्द् pos=va,g=m,c=1,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s