Original

अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।न प्रहर्तुमभीप्सामि गृहीतेषुं कथंचन ॥ ७८ ॥

Segmented

अमङ्गल्य-ध्वजे तस्मिन् स्त्री-पूर्वे च विशेषतः न प्रहर्तुम् अभीप्सामि गृहीत-इषुम् कथंचन

Analysis

Word Lemma Parse
अमङ्गल्य अमङ्गल्य pos=a,comp=y
ध्वजे ध्वज pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्त्री स्त्री pos=n,comp=y
पूर्वे पूर्व pos=n,g=m,c=7,n=s
pos=i
विशेषतः विशेषतः pos=i
pos=i
प्रहर्तुम् प्रहृ pos=vi
अभीप्सामि अभीप्स् pos=v,p=1,n=s,l=lat
गृहीत ग्रह् pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i