Original

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् ।मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः ॥ ७७ ॥

Segmented

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् माम् एव विशिखैः तूर्णम् अभिद्रवतु दंशितः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
पुरस्कृत्य पुरस्कृ pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
विशिखैः विशिख pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
अभिद्रवतु अभिद्रु pos=v,p=3,n=s,l=lot
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part