Original

यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः ।जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥ ७६ ॥

Segmented

यथा अभवत् च स्त्री पूर्वम् पश्चात् पुम्-त्वम् उपागतः जानन्ति च भवन्तो ऽपि सर्वम् एतद् यथातथम्

Analysis

Word Lemma Parse
यथा यथा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
पश्चात् पश्चात् pos=i
पुम् पुंस् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s