Original

य एष द्रौपदो राजंस्तव सैन्ये महारथः ।शिखण्डी समराकाङ्क्षी शूरश्च समितिंजयः ॥ ७५ ॥

Segmented

य एष द्रौपदो राजन् ते सैन्ये महा-रथः शिखण्डी समर-आकाङ्क्षी शूरः च समितिंजयः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
द्रौपदो द्रौपद pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s