Original

इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम् ।अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथंचन ॥ ७४ ॥

Segmented

इमम् च शृणु मे पार्थ संकल्पम् पूर्व-चिन्तितम् अमङ्गल्य-ध्वजम् दृष्ट्वा न युध्येयम् कथंचन

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
पूर्व पूर्व pos=n,comp=y
चिन्तितम् चिन्तय् pos=va,g=m,c=2,n=s,f=part
अमङ्गल्य अमङ्गल्य pos=a,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
युध्येयम् युध् pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i