Original

निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।द्रवमाणे च भीते च तवास्मीति च वादिनि ॥ ७२ ॥

Segmented

निक्षिप्त-शस्त्रे पतिते विमुक्त-कवच-ध्वजे द्रवमाणे च भीते च ते अस्मि इति च वादिनि

Analysis

Word Lemma Parse
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
विमुक्त विमुच् pos=va,comp=y,f=part
कवच कवच pos=n,comp=y
ध्वजे ध्वज pos=n,g=m,c=7,n=s
द्रवमाणे द्रु pos=va,g=m,c=7,n=s,f=part
pos=i
भीते भी pos=va,g=m,c=7,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
वादिनि वादिन् pos=a,g=m,c=7,n=s