Original

आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः ॥ ७१ ॥

Segmented

आत्त-शस्त्रः रणे यत्तो गृहीत-वर-कार्मुकः न्यस्त-शस्त्रम् तु माम् राजन् हन्युः युधि महा-रथाः

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
गृहीत ग्रह् pos=va,comp=y,f=part
वर वर pos=a,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p