Original

भीष्म उवाच ।सत्यमेतन्महाबाहो यथा वदसि पाण्डव ।नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः ॥ ७० ॥

Segmented

भीष्म उवाच सत्यम् एतत् महा-बाहो यथा वदसि पाण्डव न अहम् शक्यो रणे जेतुम् स इन्द्रैः अपि सुर-असुरैः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p