Original

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः ॥ ७ ॥

Segmented

भीष्मस्य समरे कर्म चिन्तयन्तः तु पाण्डवाः न अलभन्त तदा शान्तिम् भृशम् भीष्मेण पीडिताः

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अलभन्त लभ् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part