Original

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा ।न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥ ६९ ॥

Segmented

शक्यो वज्रधरो जेतुम् वरुणो ऽथ यमः तथा न भवान् समरे शक्यः स इन्द्रैः अपि सुर-असुरैः

Analysis

Word Lemma Parse
शक्यो शक्य pos=a,g=m,c=1,n=s
वज्रधरो वज्रधर pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
वरुणो वरुण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
यमः यम pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p