Original

युधिष्ठिर उवाच ।ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि ।भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम् ॥ ६८ ॥

Segmented

युधिष्ठिर उवाच ब्रूहि तस्माद् उपायम् नो यथा युद्धे जयेमहि भवन्तम् समरे क्रुद्धम् दण्ड-पाणिम् इव अन्तकम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तस्माद् तस्मात् pos=i
उपायम् उपाय pos=n,g=m,c=2,n=s
नो मद् pos=n,g=,c=2,n=p
यथा यथा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
जयेमहि जि pos=v,p=1,n=p,l=vidhilin
भवन्तम् भवत् pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
दण्ड दण्ड pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s