Original

एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥ ६७ ॥

Segmented

एवम् हि सुकृतम् मन्ये भवताम् विदितो हि अहम् हते मयि हतम् सर्वम् तस्माद् एवम् विधीयताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भवताम् भवत् pos=a,g=m,c=6,n=p
विदितो विद् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
एवम् एवम् pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot