Original

ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वज ।न कथंचन कौन्तेय मयि जीवति संयुगे ।युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः ॥ ६५ ॥

Segmented

ततो अब्रवीत् शांतनवः पाण्डवान् पाण्डु-पूर्वज न कथंचन कौन्तेय मयि जीवति संयुगे युष्मासु दृश्यते वृद्धिः सत्यम् एतद् ब्रवीमि वः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शांतनवः शांतनव pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
pos=i
कथंचन कथंचन pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
युष्मासु त्वद् pos=n,g=,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p