Original

यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम ।भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह ॥ ६४ ॥

Segmented

यथा युधि जयेयम् त्वाम् यथा राज्यम् भवेत् मे भवेत् सैन्यस्य वा शान्तिः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
यथा यथा pos=i
युधि युध् pos=n,g=f,c=7,n=s
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
यथा यथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
वा वा pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s