Original

नाददानं संदधानं विकर्षन्तं धनुर्न च ।पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम् ॥ ६१ ॥

Segmented

न आददानम् संदधानम् विकर्षन्तम् धनुः न च पश्यामः त्वा महा-बाहो रथे सूर्यम् इव स्थितम्

Analysis

Word Lemma Parse
pos=i
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
संदधानम् संधा pos=va,g=m,c=2,n=s,f=part
विकर्षन्तम् विकृष् pos=va,g=m,c=2,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
pos=i
पश्यामः दृश् pos=v,p=1,n=p,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
रथे रथ pos=n,g=m,c=7,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part