Original

न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ।मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे ॥ ६० ॥

Segmented

न हि ते सूक्ष्मम् अपि अस्ति रन्ध्रम् कुरु-पितामह मण्डलेन एव धनुषा सदा दृश्यो ऽसि संयुगे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रन्ध्रम् रन्ध्र pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामह पितामह pos=n,g=m,c=8,n=s
मण्डलेन मण्डल pos=n,g=n,c=3,n=s
एव एव pos=i
धनुषा धनुस् pos=n,g=n,c=3,n=s
सदा सदा pos=i
दृश्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s