Original

ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः ।न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ॥ ६ ॥

Segmented

ततो ऽवहारम् सैन्यानाम् कृत्वा तत्र महा-रथाः न्यविशन्त कुरु-श्रेष्ठ संग्रामे क्षत-विक्षताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवहारम् अवहार pos=n,g=m,c=2,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
कृत्वा कृ pos=vi
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=n,c=7,n=s
क्षत क्षन् pos=va,comp=y,f=part
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part