Original

भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ।भवन्तं समरे राजन्विषहेम कथं वयम् ॥ ५९ ॥

Segmented

भवान् हि नो वध-उपायम् ब्रवीतु स्वयम् आत्मनः भवन्तम् समरे राजन् विषहेम कथम् वयम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
स्वयम् स्वयम् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विषहेम विषह् pos=v,p=1,n=p,l=vidhilin
कथम् कथम् pos=i
वयम् मद् pos=n,g=,c=1,n=p