Original

तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः ।उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः ॥ ५७ ॥

Segmented

तथा ब्रुवाणम् गाङ्गेयम् प्रीति-युक्तम् पुनः पुनः उवाच वाक्यम् दीन-आत्मा धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
प्रीति प्रीति pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दीन दीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s