Original

किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम् ।सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम् ॥ ५६ ॥

Segmented

किम् कार्यम् वः करोमि अद्य त्वद्-प्रीति-विवर्धनम् सर्व-आत्मना च कर्तास्मि यदि अपि स्यात् सु दुष्करम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
करोमि कृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
त्वद् त्वद् pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s