Original

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय ।स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ॥ ५५ ॥

Segmented

तान् उवाच महा-बाहुः भीष्मः कुरु-पितामहः स्वागतम् तव वार्ष्णेय स्वागतम् ते धनंजय स्वागतम् धर्मपुत्राय भीमाय यमयोः तथा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
धर्मपुत्राय धर्मपुत्र pos=n,g=m,c=4,n=s
भीमाय भीम pos=n,g=m,c=4,n=s
यमयोः यम pos=n,g=m,c=6,n=d
तथा तथा pos=i