Original

प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे ।पूजयन्तो महाराज पाण्डवा भरतर्षभ ।प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः ॥ ५४ ॥

Segmented

प्रविश्य च तदा भीष्मम् शिरोभिः प्रतिपेदिरे पूजयन्तो महा-राज पाण्डवा भरत-ऋषभ प्रणम्य शिरसा च एनम् भीष्मम् शरणम् अन्वयुः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
तदा तदा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun