Original

एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज ।जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ।विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ॥ ५३ ॥

Segmented

एवम् संमन्त्र्य वै वीराः पाण्डवाः पाण्डु-पूर्वज जग्मुः ते सहिताः सर्वे वासुदेवः च वीर्यवान् विमुक्त-शस्त्र-कवचाः भीष्मस्य सदनम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संमन्त्र्य सम्मन्त्रय् pos=vi
वै वै pos=i
वीराः वीर pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i