Original

ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ।प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव ।स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान् ॥ ५२ ॥

Segmented

ते वयम् तत्र गच्छामः प्रष्टुम् कुरु-पितामहम् प्रणम्य शिरसा च एनम् मन्त्रम् पृच्छाम माधव स नो दास्यति यम् मन्त्रम् तेन योत्स्यामहे परान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तत्र तत्र pos=i
गच्छामः गम् pos=v,p=1,n=p,l=lat
प्रष्टुम् प्रच्छ् pos=vi
कुरु कुरु pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
पृच्छाम प्रच्छ् pos=v,p=1,n=p,l=lot
माधव माधव pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=4,n=p
दास्यति दा pos=v,p=3,n=s,l=lrt
यम् यद् pos=n,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
योत्स्यामहे युध् pos=v,p=1,n=p,l=lrt
परान् पर pos=n,g=m,c=2,n=p