Original

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् ।गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ।वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः ॥ ५१ ॥

Segmented

देवव्रतः कृती भीष्मः प्रेक्षितेन अपि निर्दहेत् गम्यताम् स वध-उपायम् प्रष्टुम् सागरगा-सुतः वक्तुम् अर्हति सत्यम् स त्वया पृष्टो विशेषतः

Analysis

Word Lemma Parse
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रेक्षितेन प्रेक्षित pos=n,g=n,c=3,n=s
अपि अपि pos=i
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin
गम्यताम् गम् pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
प्रष्टुम् प्रच्छ् pos=vi
सागरगा सागरगा pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
विशेषतः विशेषतः pos=i