Original

संजय उवाच ।ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।रोचते मे महाबाहो सततं तव भाषितम् ॥ ५० ॥

Segmented

संजय उवाच ततो अब्रवीत् महा-राज वार्ष्णेयः कुरु-नन्दनम् रोचते मे महा-बाहो सततम् तव भाषितम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=1,n=s