Original

ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।तथैव तव सैन्यानामवहारो ह्यभूत्तदा ॥ ५ ॥

Segmented

ततो ऽवहारम् सैन्यानाम् चक्रे राजा युधिष्ठिरः तथा एव तव सैन्यानाम् अवहारो हि अभूत् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवहारम् अवहार pos=n,g=m,c=2,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
अवहारो अवहार pos=n,g=m,c=1,n=s
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i