Original

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव ।पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम् ॥ ४९ ॥

Segmented

तम् चेत् पितामहम् वृद्धम् हन्तुम् इच्छामि माधव पितुः पितरम् इष्टम् वै धिग् अस्तु क्षत्र-जीविकाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेत् चेद् pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
हन्तुम् हन् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
इष्टम् यज् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षत्र क्षत्र pos=n,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s