Original

स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः ।बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥ ४८ ॥

Segmented

स नो जयस्य दाता च मन्त्रस्य च धृत-व्रतः बालाः पित्रा विहीनाः च तेन संवर्धिता वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
जयस्य जय pos=n,g=m,c=6,n=s
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
pos=i
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
बालाः बाल pos=n,g=m,c=1,n=p
पित्रा पितृ pos=n,g=m,c=3,n=s
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
संवर्धिता संवर्धय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p